atharvaveda/11/3/6

कब्रु॑ फली॒कर॑णाः॒ शरो॒ऽभ्रम् ॥

कब्रु॑ । फ॒ली॒ऽकर॑णा: । शर॑: । अ॒भ्रम् ॥३.६॥

ऋषिः - अथर्वा

देवता - बार्हस्पत्यौदनः

छन्दः - आसुरी पङ्क्तिः

स्वरः - ओदन सूक्त

स्वर सहित मन्त्र

कब्रु॑ फली॒कर॑णाः॒ शरो॒ऽभ्रम् ॥

स्वर सहित पद पाठ

कब्रु॑ । फ॒ली॒ऽकर॑णा: । शर॑: । अ॒भ्रम् ॥३.६॥


स्वर रहित मन्त्र

कब्रु फलीकरणाः शरोऽभ्रम् ॥


स्वर रहित पद पाठ

कब्रु । फलीऽकरणा: । शर: । अभ्रम् ॥३.६॥