atharvaveda/11/3/56

न च॑ सर्वज्या॒निं जी॒यते॑ पु॒रैनं॑ ज॒रसः॑ प्रा॒णो ज॑हाति ॥

न । च॒ । स॒र्व॒ऽज्या॒निम् । जी॒यते॑ । पु॒रा । ए॒न॒म् । ज॒रस॑: । प्रा॒ण: । ज॒हा॒ति॒ ॥५.७॥

ऋषिः - अथर्वा

देवता - मन्त्रोक्ताः

छन्दः - प्राजापत्या बृहती

स्वरः - ओदन सूक्त

स्वर सहित मन्त्र

न च॑ सर्वज्या॒निं जी॒यते॑ पु॒रैनं॑ ज॒रसः॑ प्रा॒णो ज॑हाति ॥

स्वर सहित पद पाठ

न । च॒ । स॒र्व॒ऽज्या॒निम् । जी॒यते॑ । पु॒रा । ए॒न॒म् । ज॒रस॑: । प्रा॒ण: । ज॒हा॒ति॒ ॥५.७॥


स्वर रहित मन्त्र

न च सर्वज्यानिं जीयते पुरैनं जरसः प्राणो जहाति ॥


स्वर रहित पद पाठ

न । च । सर्वऽज्यानिम् । जीयते । पुरा । एनम् । जरस: । प्राण: । जहाति ॥५.७॥