atharvaveda/11/3/54

स य ए॒वं वि॒दुष॑ उपद्र॒ष्टा भव॑ति प्रा॒णं रु॑णद्धि ॥

स: । य: । ए॒वम् । वि॒दुष॑: । उ॒प॒ऽद्र॒ष्टा । भ॒व॒ति॒ । प्रा॒णम् । रु॒ण॒ध्दि॒ ॥५.५॥

ऋषिः - अथर्वा

देवता - मन्त्रोक्ताः

छन्दः - द्विपदा भुरिक्साम्नी बृहती

स्वरः - ओदन सूक्त

स्वर सहित मन्त्र

स य ए॒वं वि॒दुष॑ उपद्र॒ष्टा भव॑ति प्रा॒णं रु॑णद्धि ॥

स्वर सहित पद पाठ

स: । य: । ए॒वम् । वि॒दुष॑: । उ॒प॒ऽद्र॒ष्टा । भ॒व॒ति॒ । प्रा॒णम् । रु॒ण॒ध्दि॒ ॥५.५॥


स्वर रहित मन्त्र

स य एवं विदुष उपद्रष्टा भवति प्राणं रुणद्धि ॥


स्वर रहित पद पाठ

स: । य: । एवम् । विदुष: । उपऽद्रष्टा । भवति । प्राणम् । रुणध्दि ॥५.५॥