atharvaveda/11/3/4

दितिः॒ शूर्प॒मदि॑तिः शूर्पग्रा॒ही वातोऽपा॑विनक् ॥

दिति॑: । शूर्प॑म् । अदि॑ति: । शू॒र्प॒ऽग्रा॒ही । वात॑: । अप॑ । अ॒वि॒न॒क् ॥३.४॥

ऋषिः - अथर्वा

देवता - बार्हस्पत्यौदनः

छन्दः - साम्न्यनुष्टुप्

स्वरः - ओदन सूक्त

स्वर सहित मन्त्र

दितिः॒ शूर्प॒मदि॑तिः शूर्पग्रा॒ही वातोऽपा॑विनक् ॥

स्वर सहित पद पाठ

दिति॑: । शूर्प॑म् । अदि॑ति: । शू॒र्प॒ऽग्रा॒ही । वात॑: । अप॑ । अ॒वि॒न॒क् ॥३.४॥


स्वर रहित मन्त्र

दितिः शूर्पमदितिः शूर्पग्राही वातोऽपाविनक् ॥


स्वर रहित पद पाठ

दिति: । शूर्पम् । अदिति: । शूर्पऽग्राही । वात: । अप । अविनक् ॥३.४॥