atharvaveda/11/3/23

स य ओ॑द॒नस्य॑ महि॒मानं॑ वि॒द्यात् ॥

स: । य: । ओ॒द॒नस्य॑ । म॒हि॒मान॑म् । वि॒द्यात् ॥३.२३॥

ऋषिः - अथर्वा

देवता - बार्हस्पत्यौदनः

छन्दः - आसुरी बृहती

स्वरः - ओदन सूक्त

स्वर सहित मन्त्र

स य ओ॑द॒नस्य॑ महि॒मानं॑ वि॒द्यात् ॥

स्वर सहित पद पाठ

स: । य: । ओ॒द॒नस्य॑ । म॒हि॒मान॑म् । वि॒द्यात् ॥३.२३॥


स्वर रहित मन्त्र

स य ओदनस्य महिमानं विद्यात् ॥


स्वर रहित पद पाठ

स: । य: । ओदनस्य । महिमानम् । विद्यात् ॥३.२३॥