atharvaveda/11/3/17

ऋ॒तवः॑ प॒क्तार॑ आर्त॒वाः समि॑न्धते ॥

ऋ॒तव॑: । प॒क्तार॑: । आ॒र्त॒वा: । सम् । इ॒न्ध॒ते॒ ॥३.१७॥

ऋषिः - अथर्वा

देवता - बार्हस्पत्यौदनः

छन्दः - आसुर्यनुष्टुप्

स्वरः - ओदन सूक्त

स्वर सहित मन्त्र

ऋ॒तवः॑ प॒क्तार॑ आर्त॒वाः समि॑न्धते ॥

स्वर सहित पद पाठ

ऋ॒तव॑: । प॒क्तार॑: । आ॒र्त॒वा: । सम् । इ॒न्ध॒ते॒ ॥३.१७॥


स्वर रहित मन्त्र

ऋतवः पक्तार आर्तवाः समिन्धते ॥


स्वर रहित पद पाठ

ऋतव: । पक्तार: । आर्तवा: । सम् । इन्धते ॥३.१७॥