atharvaveda/11/10/7

धू॑मा॒क्षी सं प॑ततु कृधुक॒र्णी च॑ क्रोशतु। त्रिष॑न्धेः॒ सेन॑या जि॒ते अ॑रु॒णाः स॑न्तु के॒तवः॑ ॥

धू॒म॒ऽअ॒क्षी: । सम् । प॒त॒तु॒ । कृ॒धु॒ऽक॒र्णी । च॒ । क्रो॒श॒तु॒ । त्रिऽसं॑धे: । सेन॑या । जि॒ते । अ॒रु॒णा: । स॒न्तु॒ । के॒तव॑: ॥१२.७॥

ऋषिः - भृग्वङ्गिराः

देवता - त्रिषन्धिः

छन्दः - अनुष्टुप्

स्वरः - शत्रुनाशन सूक्त

स्वर सहित मन्त्र

धू॑मा॒क्षी सं प॑ततु कृधुक॒र्णी च॑ क्रोशतु। त्रिष॑न्धेः॒ सेन॑या जि॒ते अ॑रु॒णाः स॑न्तु के॒तवः॑ ॥

स्वर सहित पद पाठ

धू॒म॒ऽअ॒क्षी: । सम् । प॒त॒तु॒ । कृ॒धु॒ऽक॒र्णी । च॒ । क्रो॒श॒तु॒ । त्रिऽसं॑धे: । सेन॑या । जि॒ते । अ॒रु॒णा: । स॒न्तु॒ । के॒तव॑: ॥१२.७॥


स्वर रहित मन्त्र

धूमाक्षी सं पततु कृधुकर्णी च क्रोशतु। त्रिषन्धेः सेनया जिते अरुणाः सन्तु केतवः ॥


स्वर रहित पद पाठ

धूमऽअक्षी: । सम् । पततु । कृधुऽकर्णी । च । क्रोशतु । त्रिऽसंधे: । सेनया । जिते । अरुणा: । सन्तु । केतव: ॥१२.७॥