atharvaveda/11/10/12

सर्वां॑ल्लो॒कान्त्सम॑जयन्दे॒वा आहु॑त्या॒नया॑। बृह॒स्पति॑राङ्गिर॒सो वज्रं॒ यमसि॑ञ्चतासुर॒क्षय॑णं व॒धम् ॥

सर्वा॑न् । लो॒कान् । सम् । अ॒ज॒य॒न् । दे॒वा: । आऽहु॑त्या । अ॒नया॑ । बृह॒स्पति॑: । आ॒ङ्गि॒र॒स: । वज्र॑म् । यम् । असि॑ञ्चत । अ॒सु॒र॒ऽक्षय॑णम् । व॒धम् ॥१२.१२॥

ऋषिः - भृग्वङ्गिराः

देवता - त्रिषन्धिः

छन्दः - पञ्चपदा पथ्यापङ्क्तिः

स्वरः - शत्रुनाशन सूक्त

स्वर सहित मन्त्र

सर्वां॑ल्लो॒कान्त्सम॑जयन्दे॒वा आहु॑त्या॒नया॑। बृह॒स्पति॑राङ्गिर॒सो वज्रं॒ यमसि॑ञ्चतासुर॒क्षय॑णं व॒धम् ॥

स्वर सहित पद पाठ

सर्वा॑न् । लो॒कान् । सम् । अ॒ज॒य॒न् । दे॒वा: । आऽहु॑त्या । अ॒नया॑ । बृह॒स्पति॑: । आ॒ङ्गि॒र॒स: । वज्र॑म् । यम् । असि॑ञ्चत । अ॒सु॒र॒ऽक्षय॑णम् । व॒धम् ॥१२.१२॥


स्वर रहित मन्त्र

सर्वांल्लोकान्त्समजयन्देवा आहुत्यानया। बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् ॥


स्वर रहित पद पाठ

सर्वान् । लोकान् । सम् । अजयन् । देवा: । आऽहुत्या । अनया । बृहस्पति: । आङ्गिरस: । वज्रम् । यम् । असिञ्चत । असुरऽक्षयणम् । वधम् ॥१२.१२॥