atharvaveda/11/1/34

य॒ज्ञं दुहा॑नं॒ सद॒मित्प्रपी॑नं॒ पुमां॑सं धे॒नुं सद॑नं रयी॒णाम्। प्र॑जामृत॒त्वमु॒त दी॒र्घमायू॑ रा॒यश्च॒ पोषै॒रुप॑ त्वा सदेम ॥

य॒ज्ञम् । दुहा॑नम् । सद॑म् । इत् । प्रऽपी॑नम् । पुमां॑सम् । धे॒नुम् । सद॑नम् । र॒यी॒णाम् । प्र॒जा॒ऽअ॒मृ॒त॒त्वम् । उ॒त । दी॒र्घम् । आयु॑: । रा॒य: । च॒ । पोषै॑: । उप॑ । त्वा॒ । स॒दे॒म॒ ॥१.३४॥

ऋषिः - ब्रह्मा

देवता - ब्रह्मौदनः

छन्दः - त्रिष्टुप्

स्वरः - ब्रह्मौदन सूक्त

स्वर सहित मन्त्र

य॒ज्ञं दुहा॑नं॒ सद॒मित्प्रपी॑नं॒ पुमां॑सं धे॒नुं सद॑नं रयी॒णाम्। प्र॑जामृत॒त्वमु॒त दी॒र्घमायू॑ रा॒यश्च॒ पोषै॒रुप॑ त्वा सदेम ॥

स्वर सहित पद पाठ

य॒ज्ञम् । दुहा॑नम् । सद॑म् । इत् । प्रऽपी॑नम् । पुमां॑सम् । धे॒नुम् । सद॑नम् । र॒यी॒णाम् । प्र॒जा॒ऽअ॒मृ॒त॒त्वम् । उ॒त । दी॒र्घम् । आयु॑: । रा॒य: । च॒ । पोषै॑: । उप॑ । त्वा॒ । स॒दे॒म॒ ॥१.३४॥


स्वर रहित मन्त्र

यज्ञं दुहानं सदमित्प्रपीनं पुमांसं धेनुं सदनं रयीणाम्। प्रजामृतत्वमुत दीर्घमायू रायश्च पोषैरुप त्वा सदेम ॥


स्वर रहित पद पाठ

यज्ञम् । दुहानम् । सदम् । इत् । प्रऽपीनम् । पुमांसम् । धेनुम् । सदनम् । रयीणाम् । प्रजाऽअमृतत्वम् । उत । दीर्घम् । आयु: । राय: । च । पोषै: । उप । त्वा । सदेम ॥१.३४॥