atharvaveda/11/1/12

उ॑पश्व॒से द्रु॒वये॑ सीदता यू॒यं वि वि॑च्यध्वं यज्ञियास॒स्तुषैः॑। श्रि॒या स॑मा॒नानति॒ सर्वा॑न्त्स्यामाधस्प॒दं द्वि॑ष॒तस्पा॑दयामि ॥

उ॒प॒ऽश्व॒से । द्रु॒वये॑ । सी॒द॒त॒ । यू॒यम् । वि । वि॒च्य॒ध्व॒म् । य॒ज्ञि॒या॒स0952ग: । तुषै॑: । श्रि॒या । स॒मा॒नान् । अति॑ । सर्वा॑न् । स्या॒म॒ । अ॒ध॒:ऽप॒दम् । द्वि॒ष॒त: । पा॒द॒या॒मि॒ ॥१.१२॥

ऋषिः - ब्रह्मा

देवता - ब्रह्मौदनः

छन्दः - त्रिष्टुप्

स्वरः - ब्रह्मौदन सूक्त

स्वर सहित मन्त्र

उ॑पश्व॒से द्रु॒वये॑ सीदता यू॒यं वि वि॑च्यध्वं यज्ञियास॒स्तुषैः॑। श्रि॒या स॑मा॒नानति॒ सर्वा॑न्त्स्यामाधस्प॒दं द्वि॑ष॒तस्पा॑दयामि ॥

स्वर सहित पद पाठ

उ॒प॒ऽश्व॒से । द्रु॒वये॑ । सी॒द॒त॒ । यू॒यम् । वि । वि॒च्य॒ध्व॒म् । य॒ज्ञि॒या॒स0952ग: । तुषै॑: । श्रि॒या । स॒मा॒नान् । अति॑ । सर्वा॑न् । स्या॒म॒ । अ॒ध॒:ऽप॒दम् । द्वि॒ष॒त: । पा॒द॒या॒मि॒ ॥१.१२॥


स्वर रहित मन्त्र

उपश्वसे द्रुवये सीदता यूयं वि विच्यध्वं यज्ञियासस्तुषैः। श्रिया समानानति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि ॥


स्वर रहित पद पाठ

उपऽश्वसे । द्रुवये । सीदत । यूयम् । वि । विच्यध्वम् । यज्ञियास0952ग: । तुषै: । श्रिया । समानान् । अति । सर्वान् । स्याम । अध:ऽपदम् । द्विषत: । पादयामि ॥१.१२॥