atharvaveda/10/7/7

यस्मि॑न्त्स्त॒ब्ध्वा प्र॒जाप॑तिर्लो॒कान्त्सर्वाँ॒ अधा॑रयत्। स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

यस्मि॑न् । स्त॒ब्ध्वा । प्र॒जाऽप॑ति: । लो॒कान् । सर्वा॑न् । अधा॑रयत् । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.७॥

ऋषिः - अथर्वा, क्षुद्रः

देवता - स्कन्धः, आत्मा

छन्दः - परोष्णिक्

स्वरः - सर्वाधारवर्णन सूक्त

स्वर सहित मन्त्र

यस्मि॑न्त्स्त॒ब्ध्वा प्र॒जाप॑तिर्लो॒कान्त्सर्वाँ॒ अधा॑रयत्। स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

स्वर सहित पद पाठ

यस्मि॑न् । स्त॒ब्ध्वा । प्र॒जाऽप॑ति: । लो॒कान् । सर्वा॑न् । अधा॑रयत् । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.७॥


स्वर रहित मन्त्र

यस्मिन्त्स्तब्ध्वा प्रजापतिर्लोकान्त्सर्वाँ अधारयत्। स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥


स्वर रहित पद पाठ

यस्मिन् । स्तब्ध्वा । प्रजाऽपति: । लोकान् । सर्वान् । अधारयत् । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.७॥