atharvaveda/10/5/38

दिशो॒ ज्योति॑ष्मतीर॒भ्याव॑र्ते। ता मे॒ द्रवि॑णं यच्छन्तु॒ ता मे॑ ब्राह्मणवर्च॒सम् ॥

दिश॑: । ज्योति॑ष्मती: । अ॒भि॒ऽआव॑र्ते । ता: । मे॒ । द्रवि॑णम् । य॒च्छ॒न्तु॒ । ता: । मे॒ । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सम् ॥५.३८॥

ऋषिः - ब्रह्मा

देवता - मन्त्रोक्ता

छन्दः - पुरउष्णिक्

स्वरः - विजय प्राप्ति सूक्त

स्वर सहित मन्त्र

दिशो॒ ज्योति॑ष्मतीर॒भ्याव॑र्ते। ता मे॒ द्रवि॑णं यच्छन्तु॒ ता मे॑ ब्राह्मणवर्च॒सम् ॥

स्वर सहित पद पाठ

दिश॑: । ज्योति॑ष्मती: । अ॒भि॒ऽआव॑र्ते । ता: । मे॒ । द्रवि॑णम् । य॒च्छ॒न्तु॒ । ता: । मे॒ । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सम् ॥५.३८॥


स्वर रहित मन्त्र

दिशो ज्योतिष्मतीरभ्यावर्ते। ता मे द्रविणं यच्छन्तु ता मे ब्राह्मणवर्चसम् ॥


स्वर रहित पद पाठ

दिश: । ज्योतिष्मती: । अभिऽआवर्ते । ता: । मे । द्रविणम् । यच्छन्तु । ता: । मे । ब्राह्मणऽवर्चसम् ॥५.३८॥