atharvaveda/10/4/24

तौदी॒ नामा॑सि क॒न्या घृ॒ताची॒ नाम॒ वा अ॑सि। अ॑धस्प॒देन॑ ते प॒दमा द॑दे विष॒दूष॑णम् ॥

तौदी॑ । नाम॑ । अ॒सि॒ । क॒न्या᳡ । घृ॒ताची॑ । नाम॑ । वै । अ॒सि॒ । अ॒ध॒:ऽप॒देन॑ । ते॒ । प॒दम् । आ । द॒दे॒ । वि॒ष॒ऽदूष॑णम् ॥४.२४॥

ऋषिः - गरुत्मान्

देवता - तक्षकः

छन्दः - अनुष्टुप्

स्वरः - सर्पविषदूरीकरण सूक्त

स्वर सहित मन्त्र

तौदी॒ नामा॑सि क॒न्या घृ॒ताची॒ नाम॒ वा अ॑सि। अ॑धस्प॒देन॑ ते प॒दमा द॑दे विष॒दूष॑णम् ॥

स्वर सहित पद पाठ

तौदी॑ । नाम॑ । अ॒सि॒ । क॒न्या᳡ । घृ॒ताची॑ । नाम॑ । वै । अ॒सि॒ । अ॒ध॒:ऽप॒देन॑ । ते॒ । प॒दम् । आ । द॒दे॒ । वि॒ष॒ऽदूष॑णम् ॥४.२४॥


स्वर रहित मन्त्र

तौदी नामासि कन्या घृताची नाम वा असि। अधस्पदेन ते पदमा ददे विषदूषणम् ॥


स्वर रहित पद पाठ

तौदी । नाम । असि । कन्या᳡ । घृताची । नाम । वै । असि । अध:ऽपदेन । ते । पदम् । आ । ददे । विषऽदूषणम् ॥४.२४॥