atharvaveda/10/2/18

केने॒मां भूमि॑मौर्णो॒त्केन॒ पर्य॑भव॒द्दिव॑म्। केना॒भि म॒ह्ना पर्व॑ता॒न्केन॒ कर्मा॑णि॒ पुरु॑षः ॥

केन॑ । इ॒माम् । भूमि॑म् । औ॒र्णो॒त् । केन॑ । परि॑ । अ॒भ॒व॒त् । दिव॑म् । केन॑ । अ॒भि । म॒ह्ना । पर्व॑तान् । केन॑ । कर्मा॑णि । पुरु॑ष:॥२.१८॥

ऋषिः - नारायणः

देवता - ब्रह्मप्रकाशनम्, पुरुषः

छन्दः - अनुष्टुप्

स्वरः - ब्रह्मप्रकाशन सूक्त

स्वर सहित मन्त्र

केने॒मां भूमि॑मौर्णो॒त्केन॒ पर्य॑भव॒द्दिव॑म्। केना॒भि म॒ह्ना पर्व॑ता॒न्केन॒ कर्मा॑णि॒ पुरु॑षः ॥

स्वर सहित पद पाठ

केन॑ । इ॒माम् । भूमि॑म् । औ॒र्णो॒त् । केन॑ । परि॑ । अ॒भ॒व॒त् । दिव॑म् । केन॑ । अ॒भि । म॒ह्ना । पर्व॑तान् । केन॑ । कर्मा॑णि । पुरु॑ष:॥२.१८॥


स्वर रहित मन्त्र

केनेमां भूमिमौर्णोत्केन पर्यभवद्दिवम्। केनाभि मह्ना पर्वतान्केन कर्माणि पुरुषः ॥


स्वर रहित पद पाठ

केन । इमाम् । भूमिम् । और्णोत् । केन । परि । अभवत् । दिवम् । केन । अभि । मह्ना । पर्वतान् । केन । कर्माणि । पुरुष:॥२.१८॥