atharvaveda/1/6/2

अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा। अ॒ग्निं च॑ वि॒श्वशं॑भुवम् ॥

अ॒प्ऽसु । मे॒ । सोम॑: । अ॒ब्र॒वी॒त् । अ॒न्त: । विश्वा॑नि । भे॒ष॒जा । अ॒ग्निम् । च॒ । वि॒श्वऽशं॑भुवम् ॥

ऋषिः - सिन्धुद्वीपं कृतिः, अथवा अथर्वा

देवता - अपांनपात् सोम आपश्च देवताः

छन्दः - गायत्री

स्वरः - जल चिकित्सा सूक्त

स्वर सहित मन्त्र

अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा। अ॒ग्निं च॑ वि॒श्वशं॑भुवम् ॥

स्वर सहित पद पाठ

अ॒प्ऽसु । मे॒ । सोम॑: । अ॒ब्र॒वी॒त् । अ॒न्त: । विश्वा॑नि । भे॒ष॒जा । अ॒ग्निम् । च॒ । वि॒श्वऽशं॑भुवम् ॥


स्वर रहित मन्त्र

अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा। अग्निं च विश्वशंभुवम् ॥


स्वर रहित पद पाठ

अप्ऽसु । मे । सोम: । अब्रवीत् । अन्त: । विश्वानि । भेषजा । अग्निम् । च । विश्वऽशंभुवम् ॥