atharvaveda/1/4/3

अ॒पो दे॒वीरुप॑ ह्वये॒ यत्र॒ गावः॒ पिब॑न्ति नः। सिन्धु॑भ्यः॒ कर्त्वं॑ ह॒विः ॥

अ॒पः । दे॒वीः । उप॑ । ह्व॒ये॒ । यत्र॑ । गाव॑: । पिब॑न्ति । नः॒ । सिन्धु॑ऽभ्यः । कर्त्व॑म् । ह॒विः ॥

ऋषिः - सिन्धुद्वीपम्

देवता - अपांनपात् सोम आपश्च देवताः

छन्दः - गायत्री

स्वरः - जल चिकित्सा सूक्त

स्वर सहित मन्त्र

अ॒पो दे॒वीरुप॑ ह्वये॒ यत्र॒ गावः॒ पिब॑न्ति नः। सिन्धु॑भ्यः॒ कर्त्वं॑ ह॒विः ॥

स्वर सहित पद पाठ

अ॒पः । दे॒वीः । उप॑ । ह्व॒ये॒ । यत्र॑ । गाव॑: । पिब॑न्ति । नः॒ । सिन्धु॑ऽभ्यः । कर्त्व॑म् । ह॒विः ॥


स्वर रहित मन्त्र

अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः। सिन्धुभ्यः कर्त्वं हविः ॥


स्वर रहित पद पाठ

अपः । देवीः । उप । ह्वये । यत्र । गाव: । पिबन्ति । नः । सिन्धुऽभ्यः । कर्त्वम् । हविः ॥