atharvaveda/1/35/4

समा॑नां मा॒सामृ॒तुभि॑ष्ट्वा व॒यं सं॑वत्स॒रस्य॒ पय॑सा पिपर्मि। इ॑न्द्रा॒ग्नी विश्वे॑ दे॒वास्ते ऽनु॑ मन्यन्ता॒महृ॑णीयमानाः ॥

समा॑नाम् । मा॒साम् । ऋ॒तुऽभि॑: । त्वा॒ । व॒यम् । स॒म्ऽव॒त्स॒रस्य॑ । पय॑सा । पि॒प॒र्मि॒ ।इ॒न्द्र॒ग्नी इति॑ । विश्वे॑ । दे॒वा: । ते । अनु॑ । म॒न्य॒न्ता॒म् । अहृ॑णीयमाना: ॥

ऋषिः - अथर्वा

देवता - हिरण्यम्, इन्द्राग्नी, विश्वे देवाः

छन्दः - अनुष्टुब्गर्भा चतुष्पदा त्रिष्टुप्

स्वरः - दीर्घायु प्राप्ति सूक्त

स्वर सहित मन्त्र

समा॑नां मा॒सामृ॒तुभि॑ष्ट्वा व॒यं सं॑वत्स॒रस्य॒ पय॑सा पिपर्मि। इ॑न्द्रा॒ग्नी विश्वे॑ दे॒वास्ते ऽनु॑ मन्यन्ता॒महृ॑णीयमानाः ॥

स्वर सहित पद पाठ

समा॑नाम् । मा॒साम् । ऋ॒तुऽभि॑: । त्वा॒ । व॒यम् । स॒म्ऽव॒त्स॒रस्य॑ । पय॑सा । पि॒प॒र्मि॒ ।इ॒न्द्र॒ग्नी इति॑ । विश्वे॑ । दे॒वा: । ते । अनु॑ । म॒न्य॒न्ता॒म् । अहृ॑णीयमाना: ॥


स्वर रहित मन्त्र

समानां मासामृतुभिष्ट्वा वयं संवत्सरस्य पयसा पिपर्मि। इन्द्राग्नी विश्वे देवास्ते ऽनु मन्यन्तामहृणीयमानाः ॥


स्वर रहित पद पाठ

समानाम् । मासाम् । ऋतुऽभि: । त्वा । वयम् । सम्ऽवत्सरस्य । पयसा । पिपर्मि ।इन्द्रग्नी इति । विश्वे । देवा: । ते । अनु । मन्यन्ताम् । अहृणीयमाना: ॥