atharvaveda/1/31/4

स्व॒स्ति मा॒त्र उ॒त पि॒त्रे नो॑ अस्तु स्व॒स्ति गोभ्यो॒ जग॑ते॒ पुरु॑षेभ्यः। विश्व॑म्सुभू॒तम्सु॑वि॒दत्रं॑ नो अस्तु॒ ज्योगे॒व दृ॑शेम॒ सूर्य॑म् ॥

स्व॒स्ति । मा॒त्रे । उ॒त । पि॒त्रे । न॒: । अ॒स्तु॒ । स्व॒स्ति । गोभ्य॑: । जग॑ते । पुरु॑षेभ्य: । विश्व॑म् । सु॒ऽभू॒तम् । सु॒ऽवि॒दत्र॑म् । न॒: । अ॒स्तु॒ । ज्योक् । ए॒व । दृ॒शे॒म॒ । सूर्य॑म् ॥

ऋषिः - ब्रह्मा

देवता - आशापाला वास्तोष्पतयः

छन्दः - परानुष्टुप्त्रिष्टुप्

स्वरः - पाशविमोचन सूक्त

स्वर सहित मन्त्र

स्व॒स्ति मा॒त्र उ॒त पि॒त्रे नो॑ अस्तु स्व॒स्ति गोभ्यो॒ जग॑ते॒ पुरु॑षेभ्यः। विश्व॑म्सुभू॒तम्सु॑वि॒दत्रं॑ नो अस्तु॒ ज्योगे॒व दृ॑शेम॒ सूर्य॑म् ॥

स्वर सहित पद पाठ

स्व॒स्ति । मा॒त्रे । उ॒त । पि॒त्रे । न॒: । अ॒स्तु॒ । स्व॒स्ति । गोभ्य॑: । जग॑ते । पुरु॑षेभ्य: । विश्व॑म् । सु॒ऽभू॒तम् । सु॒ऽवि॒दत्र॑म् । न॒: । अ॒स्तु॒ । ज्योक् । ए॒व । दृ॒शे॒म॒ । सूर्य॑म् ॥


स्वर रहित मन्त्र

स्वस्ति मात्र उत पित्रे नो अस्तु स्वस्ति गोभ्यो जगते पुरुषेभ्यः। विश्वम्सुभूतम्सुविदत्रं नो अस्तु ज्योगेव दृशेम सूर्यम् ॥


स्वर रहित पद पाठ

स्वस्ति । मात्रे । उत । पित्रे । न: । अस्तु । स्वस्ति । गोभ्य: । जगते । पुरुषेभ्य: । विश्वम् । सुऽभूतम् । सुऽविदत्रम् । न: । अस्तु । ज्योक् । एव । दृशेम । सूर्यम् ॥