atharvaveda/1/3/9

यथे॑षु॒का प॒राप॑त॒दव॑सृ॒ष्टाधि॒ धन्व॑नः। ए॒वा ते॒ मूत्रं॑ मुच्यतां बहि॒र्बालिति॑ सर्व॒कम् ॥

यथा॒ । इ॒षु॒का । प॒रा॒ऽअप॑तत् । अव॑ऽसृष्टा । अधि॑ । धन्व॑न: ।ए॒व । ते॒ । मूत्र॑म् । मु॒च्य॒ता॒म् । ब॒हि: । बाल् । इति॑ । स॒र्व॒कम् ॥३.९॥

ऋषिः - अथर्वा

देवता - मन्त्रोक्ता

छन्दः - पथ्यापङ्क्तिः

स्वरः - मूत्र मोचन सूक्त

स्वर सहित मन्त्र

यथे॑षु॒का प॒राप॑त॒दव॑सृ॒ष्टाधि॒ धन्व॑नः। ए॒वा ते॒ मूत्रं॑ मुच्यतां बहि॒र्बालिति॑ सर्व॒कम् ॥

स्वर सहित पद पाठ

यथा॒ । इ॒षु॒का । प॒रा॒ऽअप॑तत् । अव॑ऽसृष्टा । अधि॑ । धन्व॑न: ।ए॒व । ते॒ । मूत्र॑म् । मु॒च्य॒ता॒म् । ब॒हि: । बाल् । इति॑ । स॒र्व॒कम् ॥३.९॥


स्वर रहित मन्त्र

यथेषुका परापतदवसृष्टाधि धन्वनः। एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥


स्वर रहित पद पाठ

यथा । इषुका । पराऽअपतत् । अवऽसृष्टा । अधि । धन्वन: ।एव । ते । मूत्रम् । मुच्यताम् । बहि: । बाल् । इति । सर्वकम् ॥३.९॥