atharvaveda/1/3/7

प्र ते॑ भिनद्मि॒ मेह॑नं॒ वर्त्रं॑ वेश॒न्त्या इ॑व। ए॒वा ते॒ मूत्रं॑ मुच्यतां ब॒हिर्बालिति॑ सर्व॒कम् ॥

प्र । ते॒ । भि॒न॒द्मि॒ । मेह॑नम् । वर्त्र॑म् । वे॒श॒न्त्याःऽइ॑व । ए॒व । ते॒ । मूत्र॑म् । मु॒च्य॒ता॒म् । ब॒हिः । बाल् । इति॑ । स॒र्व॒कम् ॥

ऋषिः - अथर्वा

देवता - मन्त्रोक्ता

छन्दः - पथ्यापङ्क्तिः

स्वरः - मूत्र मोचन सूक्त

स्वर सहित मन्त्र

प्र ते॑ भिनद्मि॒ मेह॑नं॒ वर्त्रं॑ वेश॒न्त्या इ॑व। ए॒वा ते॒ मूत्रं॑ मुच्यतां ब॒हिर्बालिति॑ सर्व॒कम् ॥

स्वर सहित पद पाठ

प्र । ते॒ । भि॒न॒द्मि॒ । मेह॑नम् । वर्त्र॑म् । वे॒श॒न्त्याःऽइ॑व । ए॒व । ते॒ । मूत्र॑म् । मु॒च्य॒ता॒म् । ब॒हिः । बाल् । इति॑ । स॒र्व॒कम् ॥


स्वर रहित मन्त्र

प्र ते भिनद्मि मेहनं वर्त्रं वेशन्त्या इव। एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥


स्वर रहित पद पाठ

प्र । ते । भिनद्मि । मेहनम् । वर्त्रम् । वेशन्त्याःऽइव । एव । ते । मूत्रम् । मुच्यताम् । बहिः । बाल् । इति । सर्वकम् ॥