atharvaveda/1/28/3

या श॒शाप॒ शप॑नेन॒ याघं मूर॑माद॒धे। या रस॑स्य॒ हर॑णाय जा॒तमा॑रे॒भे तो॒कम॑त्तु॒ सा ॥

या । श॒शाप॑ । शप॑नेन । या । अ॒घम् । मूर॑म् । आ॒ऽद॒धे । या । रस॑स्य । हर॑णाय । जा॒तम् । आ॒ऽरे॒भे । तो॒कम् । अ॒त्तु॒ । सा ॥

ऋषिः - चातनः

देवता - यातुधानी

छन्दः - विराट्पथ्याबृहती

स्वरः - रक्षोघ्न सूक्त

स्वर सहित मन्त्र

या श॒शाप॒ शप॑नेन॒ याघं मूर॑माद॒धे। या रस॑स्य॒ हर॑णाय जा॒तमा॑रे॒भे तो॒कम॑त्तु॒ सा ॥

स्वर सहित पद पाठ

या । श॒शाप॑ । शप॑नेन । या । अ॒घम् । मूर॑म् । आ॒ऽद॒धे । या । रस॑स्य । हर॑णाय । जा॒तम् । आ॒ऽरे॒भे । तो॒कम् । अ॒त्तु॒ । सा ॥


स्वर रहित मन्त्र

या शशाप शपनेन याघं मूरमादधे। या रसस्य हरणाय जातमारेभे तोकमत्तु सा ॥


स्वर रहित पद पाठ

या । शशाप । शपनेन । या । अघम् । मूरम् । आऽदधे । या । रसस्य । हरणाय । जातम् । आऽरेभे । तोकम् । अत्तु । सा ॥