atharvaveda/1/28/2

प्रति॑ दह यातु॒धाना॒न्प्रति॑ देव किमी॒दिनः॑। प्र॒तीचीः॑ कृष्णवर्तने॒ सं द॑ह यातुधा॒न्यः॑ ॥

प्रति॑ । द॒ह॒ । या॒तु॒ऽधाना॑न् । प्रति॑ । दे॒व॒ । कि॒मी॒दिन॑: । प्र॒तीची॑: । कृ॒ष्ण॒ऽव॒र्त॒ने॒ । सम् । द॒ह॒ । या॒तु॒ऽधा॒न्य: ॥

ऋषिः - चातनः

देवता - अग्निः

छन्दः - अनुष्टुप्

स्वरः - रक्षोघ्न सूक्त

स्वर सहित मन्त्र

प्रति॑ दह यातु॒धाना॒न्प्रति॑ देव किमी॒दिनः॑। प्र॒तीचीः॑ कृष्णवर्तने॒ सं द॑ह यातुधा॒न्यः॑ ॥

स्वर सहित पद पाठ

प्रति॑ । द॒ह॒ । या॒तु॒ऽधाना॑न् । प्रति॑ । दे॒व॒ । कि॒मी॒दिन॑: । प्र॒तीची॑: । कृ॒ष्ण॒ऽव॒र्त॒ने॒ । सम् । द॒ह॒ । या॒तु॒ऽधा॒न्य: ॥


स्वर रहित मन्त्र

प्रति दह यातुधानान्प्रति देव किमीदिनः। प्रतीचीः कृष्णवर्तने सं दह यातुधान्यः ॥


स्वर रहित पद पाठ

प्रति । दह । यातुऽधानान् । प्रति । देव । किमीदिन: । प्रतीची: । कृष्णऽवर्तने । सम् । दह । यातुऽधान्य: ॥