atharvaveda/1/27/4

प्रेतं॑ पादौ॒ प्र स्फु॑रतं॒ वह॑तं पृण॒तो गृ॒हान्। इ॑न्द्रा॒ण्ये॑तु प्रथ॒माजी॒तामु॑षिता पु॒रः ॥

प्र । इ॒त॒म् । पा॒दौ॒ । प्र । स्फु॒र॒त॒म् । वह॑तम् । पृ॒ण॒त: । गृ॒हान् । इ॒न्द्रा॒णी । ए॒तु॒ । प्र॒थ॒मा । अजी॑ता । अमु॑षिता । पु॒र: ॥

ऋषिः - अथर्वा

देवता - चन्द्रमाः, इन्द्राणी

छन्दः - अनुष्टुप्

स्वरः - स्वस्त्ययन सूक्त

स्वर सहित मन्त्र

प्रेतं॑ पादौ॒ प्र स्फु॑रतं॒ वह॑तं पृण॒तो गृ॒हान्। इ॑न्द्रा॒ण्ये॑तु प्रथ॒माजी॒तामु॑षिता पु॒रः ॥

स्वर सहित पद पाठ

प्र । इ॒त॒म् । पा॒दौ॒ । प्र । स्फु॒र॒त॒म् । वह॑तम् । पृ॒ण॒त: । गृ॒हान् । इ॒न्द्रा॒णी । ए॒तु॒ । प्र॒थ॒मा । अजी॑ता । अमु॑षिता । पु॒र: ॥


स्वर रहित मन्त्र

प्रेतं पादौ प्र स्फुरतं वहतं पृणतो गृहान्। इन्द्राण्येतु प्रथमाजीतामुषिता पुरः ॥


स्वर रहित पद पाठ

प्र । इतम् । पादौ । प्र । स्फुरतम् । वहतम् । पृणत: । गृहान् । इन्द्राणी । एतु । प्रथमा । अजीता । अमुषिता । पुर: ॥