atharvaveda/1/26/3
ऋषिः - ब्रह्मा
देवता - मरुद्गणः
छन्दः - गायत्री
स्वरः - सुख प्राप्ति सूक्त
यू॒यम् । न॒: । प्र॒ऽव॒त॒: । न॒पा॒त् । मरु॑त: । सूर्य॑ऽत्वचस: । शर्म॑ । य॒च्छा॒थ॒ । स॒ऽमथा॑: ॥
यूयम् । न: । प्रऽवत: । नपात् । मरुत: । सूर्यऽत्वचस: । शर्म । यच्छाथ । सऽमथा: ॥