atharvaveda/1/25/3

यदि॑ शो॒को यदि॑ वाभिशो॒को यदि॑ वा॒ राज्ञो॒ वरु॑ण॒स्यासि॑ पु॒त्रः। ह्रूडु॒र्नामा॑सि हरितस्य देव॒ स नः॑ संवि॒द्वान्परि॑ वृङ्ग्धि तक्मन् ॥

यदि॑ । शो॒क: । यदि॑ । वा॒ । अ॒भि॒ऽशो॒क: । यदि॑ । वा॒ । राज्ञ॑: । वरु॑णस्य । असि॑ । पु॒त्र: ।ह्रुडु॑: । नाम॑ । अ॒सि॒ । ह॒रि॒त॒स्य॒ । दे॒व॒ । स: । न॒: । स॒म्ऽवि॒द्वान् । परि॑ । वृ॒ङ्ग्धि॒ । त॒क्म॒न् ॥

ऋषिः - भृग्वङ्गिराः

देवता - यक्ष्मनाशनोऽग्निः

छन्दः - विराड्गर्भा त्रिष्टुप्

स्वरः - ज्वरनाशक सूक्त

स्वर सहित मन्त्र

यदि॑ शो॒को यदि॑ वाभिशो॒को यदि॑ वा॒ राज्ञो॒ वरु॑ण॒स्यासि॑ पु॒त्रः। ह्रूडु॒र्नामा॑सि हरितस्य देव॒ स नः॑ संवि॒द्वान्परि॑ वृङ्ग्धि तक्मन् ॥

स्वर सहित पद पाठ

यदि॑ । शो॒क: । यदि॑ । वा॒ । अ॒भि॒ऽशो॒क: । यदि॑ । वा॒ । राज्ञ॑: । वरु॑णस्य । असि॑ । पु॒त्र: ।ह्रुडु॑: । नाम॑ । अ॒सि॒ । ह॒रि॒त॒स्य॒ । दे॒व॒ । स: । न॒: । स॒म्ऽवि॒द्वान् । परि॑ । वृ॒ङ्ग्धि॒ । त॒क्म॒न् ॥


स्वर रहित मन्त्र

यदि शोको यदि वाभिशोको यदि वा राज्ञो वरुणस्यासि पुत्रः। ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान्परि वृङ्ग्धि तक्मन् ॥


स्वर रहित पद पाठ

यदि । शोक: । यदि । वा । अभिऽशोक: । यदि । वा । राज्ञ: । वरुणस्य । असि । पुत्र: ।ह्रुडु: । नाम । असि । हरितस्य । देव । स: । न: । सम्ऽविद्वान् । परि । वृङ्ग्धि । तक्मन् ॥