atharvaveda/1/25/1

यद॒ग्निरापो॒ अद॑हत्प्र॒विश्य॒ यत्राकृ॑ण्वन्धर्म॒धृतो॒ नमां॑सि। तत्र॑ त आहुः पर॒मं ज॒नित्रं॒ स नः॑ संवि॒द्वान्परि॑ वृङ्ग्धि तक्मन् ॥

यत् । अ॒ग्नि: । आप॑: । अद॑हत् । प्र॒ऽविश्य॑ । यत्र॑ । अकृ॑ण्वन् । ध॒र्म॒ऽधृत॑: । नमां॑सि । तत्र॑ । ते॒ । आ॒हु॒: । प॒र॒मम् । ज॒नित्र॑म् । स: । न॒: । स॒मऽवि॒द्वान् । परि॑ । वृ॒ङ्ग्धि॒ । त॒क्म॒न् ॥

ऋषिः - भृग्वङ्गिराः

देवता - यक्ष्मनाशनोऽग्निः

छन्दः - त्रिष्टुप्

स्वरः - ज्वरनाशक सूक्त

स्वर सहित मन्त्र

यद॒ग्निरापो॒ अद॑हत्प्र॒विश्य॒ यत्राकृ॑ण्वन्धर्म॒धृतो॒ नमां॑सि। तत्र॑ त आहुः पर॒मं ज॒नित्रं॒ स नः॑ संवि॒द्वान्परि॑ वृङ्ग्धि तक्मन् ॥

स्वर सहित पद पाठ

यत् । अ॒ग्नि: । आप॑: । अद॑हत् । प्र॒ऽविश्य॑ । यत्र॑ । अकृ॑ण्वन् । ध॒र्म॒ऽधृत॑: । नमां॑सि । तत्र॑ । ते॒ । आ॒हु॒: । प॒र॒मम् । ज॒नित्र॑म् । स: । न॒: । स॒मऽवि॒द्वान् । परि॑ । वृ॒ङ्ग्धि॒ । त॒क्म॒न् ॥


स्वर रहित मन्त्र

यदग्निरापो अदहत्प्रविश्य यत्राकृण्वन्धर्मधृतो नमांसि। तत्र त आहुः परमं जनित्रं स नः संविद्वान्परि वृङ्ग्धि तक्मन् ॥


स्वर रहित पद पाठ

यत् । अग्नि: । आप: । अदहत् । प्रऽविश्य । यत्र । अकृण्वन् । धर्मऽधृत: । नमांसि । तत्र । ते । आहु: । परमम् । जनित्रम् । स: । न: । समऽविद्वान् । परि । वृङ्ग्धि । तक्मन् ॥