atharvaveda/1/17/4

परि॑ वः॒ सिक॑तावती ध॒नूर्बृ॑ह॒त्य॑क्रमीत्। तिष्ठ॑ते॒लय॑ता॒ सु क॑म् ॥

परि॑ । व॒:‍। सिक॑ताऽवती । ध॒नू: । बृ॒ह॒ती । अ॒क्र॒मी॒त् । ‍तिष्ठ॑त । इ॒लय॑त । सु । क॒म् ॥

ऋषिः - ब्रह्मा

देवता - मन्त्रोक्ता

छन्दः - त्रिपादार्षी गायत्री

स्वरः - रुधिरस्रावनिवर्तनधमनीबन्धन सूक्त

स्वर सहित मन्त्र

परि॑ वः॒ सिक॑तावती ध॒नूर्बृ॑ह॒त्य॑क्रमीत्। तिष्ठ॑ते॒लय॑ता॒ सु क॑म् ॥

स्वर सहित पद पाठ

परि॑ । व॒:‍। सिक॑ताऽवती । ध॒नू: । बृ॒ह॒ती । अ॒क्र॒मी॒त् । ‍तिष्ठ॑त । इ॒लय॑त । सु । क॒म् ॥


स्वर रहित मन्त्र

परि वः सिकतावती धनूर्बृहत्यक्रमीत्। तिष्ठतेलयता सु कम् ॥


स्वर रहित पद पाठ

परि । व:‍। सिकताऽवती । धनू: । बृहती । अक्रमीत् । ‍तिष्ठत । इलयत । सु । कम् ॥