atharvaveda/1/12/3

मु॒ञ्च शी॑र्ष॒क्त्या उ॒त का॒स ए॑नं॒ परु॑ष्परुरावि॒वेशा॒ यो अ॑स्य। यो अ॑भ्र॒जा वा॑त॒जा यश्च॒ शुष्मो॒ वन॒स्पती॑न्त्सचतां॒ पर्व॑तांश्च ॥

मु॒ञ्च । शी॒र्ष॒क्त्या: । उ॒त । का॒स: । ए॒न॒म् । परु॑:ऽपरु । आ॒ऽवि॒वेश॑ । य: । अ॒स्य॒ । य: । अ॒भ्र॒ऽजा: । वा॒त॒ऽजा: । य: । च॒ । शुष्म॑: । वन॒स्पती॑न् । स॒च॒ता॒म् । पर्व॑तान् । च॒ ॥

ऋषिः - भृग्वङ्गिराः

देवता - यक्ष्मनाशनम्

छन्दः - त्रिष्टुप्

स्वरः - यक्ष्मनाशन सूक्त

स्वर सहित मन्त्र

मु॒ञ्च शी॑र्ष॒क्त्या उ॒त का॒स ए॑नं॒ परु॑ष्परुरावि॒वेशा॒ यो अ॑स्य। यो अ॑भ्र॒जा वा॑त॒जा यश्च॒ शुष्मो॒ वन॒स्पती॑न्त्सचतां॒ पर्व॑तांश्च ॥

स्वर सहित पद पाठ

मु॒ञ्च । शी॒र्ष॒क्त्या: । उ॒त । का॒स: । ए॒न॒म् । परु॑:ऽपरु । आ॒ऽवि॒वेश॑ । य: । अ॒स्य॒ । य: । अ॒भ्र॒ऽजा: । वा॒त॒ऽजा: । य: । च॒ । शुष्म॑: । वन॒स्पती॑न् । स॒च॒ता॒म् । पर्व॑तान् । च॒ ॥


स्वर रहित मन्त्र

मुञ्च शीर्षक्त्या उत कास एनं परुष्परुराविवेशा यो अस्य। यो अभ्रजा वातजा यश्च शुष्मो वनस्पतीन्त्सचतां पर्वतांश्च ॥


स्वर रहित पद पाठ

मुञ्च । शीर्षक्त्या: । उत । कास: । एनम् । परु:ऽपरु । आऽविवेश । य: । अस्य । य: । अभ्रऽजा: । वातऽजा: । य: । च । शुष्म: । वनस्पतीन् । सचताम् । पर्वतान् । च ॥