atharvaveda/1/10/4

मु॒ञ्चामि॑ त्वा वैश्वान॒राद॑र्ण॒वान्म॑ह॒तस्परि॑। स॑जा॒तानु॑ग्रे॒हा व॑द॒ ब्रह्म॒ चाप॑ चिकीहि नः ॥

मु॒ञ्चामि॑ । त्वा॒ । वै॒श्वा॒न॒रात् । अ॒र्ण॒वात् । म॒ह॒त: । परि॑ । स॒ऽजा॒तान् । उ॒ग्र॒ । इ॒ह । आ । व॒द॒ । ब्रह्म॑ । च॒ । अप॑ । चि॒की॒हि॒ । न॒: ॥

ऋषिः - अथर्वा

देवता - वरुणः

छन्दः - अनुष्टुप्

स्वरः - पाशविमोचन सूक्त

स्वर सहित मन्त्र

मु॒ञ्चामि॑ त्वा वैश्वान॒राद॑र्ण॒वान्म॑ह॒तस्परि॑। स॑जा॒तानु॑ग्रे॒हा व॑द॒ ब्रह्म॒ चाप॑ चिकीहि नः ॥

स्वर सहित पद पाठ

मु॒ञ्चामि॑ । त्वा॒ । वै॒श्वा॒न॒रात् । अ॒र्ण॒वात् । म॒ह॒त: । परि॑ । स॒ऽजा॒तान् । उ॒ग्र॒ । इ॒ह । आ । व॒द॒ । ब्रह्म॑ । च॒ । अप॑ । चि॒की॒हि॒ । न॒: ॥


स्वर रहित मन्त्र

मुञ्चामि त्वा वैश्वानरादर्णवान्महतस्परि। सजातानुग्रेहा वद ब्रह्म चाप चिकीहि नः ॥


स्वर रहित पद पाठ

मुञ्चामि । त्वा । वैश्वानरात् । अर्णवात् । महत: । परि । सऽजातान् । उग्र । इह । आ । वद । ब्रह्म । च । अप । चिकीहि । न: ॥