atharvaveda/1/10/3

यदु॒वक्थानृ॑तम्जि॒ह्वया॑ वृजि॒नं ब॒हु। राज्ञ॑स्त्वा स॒त्यध॑र्मणो मु॒ञ्चामि॒ वरु॑णाद॒हम् ॥

यत्‍ । उ॒वक्थ॑ । अनृ॑तम्‍ । जि॒ह्वया॑ । वृ॒जि॒नम्‍ । ब॒हु । राज्ञ॑: । त्वा॒ । स॒त्यऽध॑र्मण: । मु॒ञ्चामि॑ । वरु॑णात् । अ॒हम् ॥

ऋषिः - अथर्वा

देवता - असुरः

छन्दः - ककुम्मती अनुष्टुप्

स्वरः - पाशविमोचन सूक्त

स्वर सहित मन्त्र

यदु॒वक्थानृ॑तम्जि॒ह्वया॑ वृजि॒नं ब॒हु। राज्ञ॑स्त्वा स॒त्यध॑र्मणो मु॒ञ्चामि॒ वरु॑णाद॒हम् ॥

स्वर सहित पद पाठ

यत्‍ । उ॒वक्थ॑ । अनृ॑तम्‍ । जि॒ह्वया॑ । वृ॒जि॒नम्‍ । ब॒हु । राज्ञ॑: । त्वा॒ । स॒त्यऽध॑र्मण: । मु॒ञ्चामि॑ । वरु॑णात् । अ॒हम् ॥


स्वर रहित मन्त्र

यदुवक्थानृतम्जिह्वया वृजिनं बहु। राज्ञस्त्वा सत्यधर्मणो मुञ्चामि वरुणादहम् ॥


स्वर रहित पद पाठ

यत्‍ । उवक्थ । अनृतम्‍ । जिह्वया । वृजिनम्‍ । बहु । राज्ञ: । त्वा । सत्यऽधर्मण: । मुञ्चामि । वरुणात् । अहम् ॥